Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.13
Previous
Next
Original
11,12. ओं ह्रीं ज्ञानाय उदराय नमः। ओं ह्रीं शक्तये पृष्ठाय नमः। ओं ह्रीं बलाय बाहुभ्यां नमः।
ऊरुभ्यामथ(इति B.) जानुभ्यां चरणाभ्यामिति क्रमात्।
नमश्च परतो योज्यमुपाङ्गानामयं विधिः ॥ 13 ॥
Previous Verse
Next Verse