Śrīkoṣa
Chapter 33

Verse 33.13

11,12. ओं ह्रीं ज्ञानाय उदराय नमः। ओं ह्रीं शक्तये पृष्ठाय नमः। ओं ह्रीं बलाय बाहुभ्यां नमः।
ऊरुभ्यामथ(इति B.) जानुभ्यां चरणाभ्यामिति क्रमात्।
नमश्च परतो योज्यमुपाङ्गानामयं विधिः ॥ 13 ॥