Śrīkoṣa
Chapter 33

Verse 33.20

ततः स्थलजलोद्भूतभूषितेपदमुद्धरेत्।
वनमाले ततः स्वाहा मन्त्रः सर्वार्थसाधकः ॥ 20 ॥