Śrīkoṣa
Chapter 33

Verse 33.21

एकोनविंशत्यर्णोऽयं वनमालामयो महान्।
तारकस्यावसाने तु वामनार्णं समुद्धरेत् ॥ 21 ॥