Śrīkoṣa
Chapter 4

Verse 4.14

तेषां ज्ञानबलोन्मेषे(बलोन्मेषः E.) संकर्षण उदीर्यते।
बिभर्ति सकलं विश्वं तिलकालकवत्स्वतः ॥ 14 ॥