Śrīkoṣa
Chapter 33

Verse 33.26

द्वयं पिण्डतया योज्यं रेफं कमलमङ्‌कुशम्।
व्यापिना संयुतं मूर्ध्नि तृतीयमिदमक्षरम् ॥ 27 ॥