Śrīkoṣa
Chapter 33

Verse 33.27

पदं निशितघोणाय चाङ्कुशाय शिखिप्रिया।
इति पञ्चदशार्णोऽयमाङ्कुशः शीघ्रसिद्धिदः ॥ 28 ॥