Śrīkoṣa
Chapter 33

Verse 33.32

मन्त्रः कालाग्निकूर्मस्य विज्ञेयोऽयं दशाक्षरः।
गोपनेनाङ्कितं प्राणं मूर्ध्नि च व्यापिना युतम् ॥ 33 ॥