Śrīkoṣa
Chapter 33

Verse 33.34

33,34. ओं हां अनन्ताय नमः।
कमलं चाग्निरूपं च प्रधानं पुरुषेश्वरम्।
पिण्डीकृत्य चतुष्कं तु गोपनव्यापिसंयुतम् ॥ 35 ॥