Śrīkoṣa
Chapter 33

Verse 33.35

वसुधायै नमः पश्चात् प्रणवादिर्मनुस्त्वयम्।
विश्वंभराया विज्ञेय आधारः परिकल्प्यते ॥ 36 ॥