Śrīkoṣa
Chapter 33

Verse 33.36

35,36. ओं क्ष्म्लां वसुधायै नमः।
अमृतं वरुणं चार्णद्वयं पिण्डीकृतं सह।
गोपनव्यापिसंयुक्तं प्रणवान्ते समुद्धरेत् ॥ 37 ॥