Śrīkoṣa
Chapter 33

Verse 33.37

क्षीरार्णवाय च नमः सोऽयं मन्त्रो नवाक्षरः।
पवित्रं सोदयव्यापिसंयुतं प्रणवान्तगम् ॥ 38 ॥