Śrīkoṣa
Chapter 4

Verse 4.16

विकारविरहो वीर्यमविकारी ततश्च सः।
शक्तितेजःसमुन्मेषे ह्यनिरुद्धः स ईरितः(समीरितः E. I.) ॥ 16 ॥