Śrīkoṣa
Chapter 33

Verse 33.47

रहस्यं परमं गुह्यमिदानीं परमं शृणु।
क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् ॥ 49 ॥