Śrīkoṣa
Chapter 33

Verse 33.55

गङ्गायै नम इत्येवं गङ्गाया मुनिवर्णकः।
समायः सानलः सूक्ष्मो व्यापिमान् प्रणवान्तगः ॥ 57 ॥