Śrīkoṣa
Chapter 33

Verse 33.56

ततश्च शङ्खनिधये नमः सोऽयं नवाक्षरः।
पवित्रः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ॥ 59 ॥