Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.58
Previous
Next
Original
गणेशाद्यादिसिद्धान्तमथ मन्त्रगणं शृणु।
ऊर्जव्यापिसमायुक्तो गोविन्दः प्रणवान्तगः ॥ 61 ॥
Previous Verse
Next Verse