Śrīkoṣa
Chapter 33

Verse 33.58

गणेशाद्यादिसिद्धान्तमथ मन्त्रगणं शृणु।
ऊर्जव्यापिसमायुक्तो गोविन्दः प्रणवान्तगः ॥ 61 ॥