Śrīkoṣa
Chapter 33

Verse 33.59

ततो गोविन्दवैकुण्ठौ पवित्रः स्रग्धरस्तथा।
जगद्योनिगतः शङ्खो नरः कालो विसर्गवान् ॥ 62 ॥