Śrīkoṣa
Chapter 33

Verse 33.62

गरुडं तारकस्यान्ते तदन्ते तारिकां स्मरेत्।
रेफशङ्खादिदेवाढ्यं (सोम B. C.)सोमं व्यापिसमन्वितम् ॥ 65 ॥