Śrīkoṣa
Chapter 33

Verse 33.63

चतुर्थं संस्मरेद्बीजं तदिदं बलसूदन।
वैराजानलशङ्खाढ्चं गोपनं व्यापिसंयुतम् ॥ 66 ॥