Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.64
Previous
Next
Original
सोमवर्णं स्मरेच्छक्र पञ्चमं परमाद्भुतम्।
अप्रमेयादिदेवादि यावद्गरुडवर्णकम् ॥ 67 ॥
Previous Verse
Next Verse