Śrīkoṣa
Chapter 33

Verse 33.65

कुर्याच्चतुर्थबीजेन गोपनादिविभेदिना।
अन्तर्जातियुतां सम्यगङ्गक्लृप्तिं विचक्षणः ॥ 69 ॥