Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.72
Previous
Next
Original
74,75. ओं ओं ओं ओं ओं ट्ह्म्रूं स्वधा पितृभ्यो नमः।
षट् तारा आदिदेवोऽथ व्योमवान् केवलोऽथ सः।
रामवान् दमनश्चाथ सिद्धेभ्योऽथ ततो नमः ॥ 76 ॥
Previous Verse
Next Verse