Śrīkoṣa
Chapter 33

Verse 33.76

प्राणकालादिदेवैश्च व्यापिनापि च पिण्डक्म्।
अग्नये नम इत्येवं यमाय नम इत्यापि ॥ 81 ॥