Śrīkoṣa
Chapter 33

Verse 33.77

80,81. ओं ह्रां अग्नये नमः। ओं ह्नां यमाय नमः।
नरः स भगवान् व्यापी पिण्डो निर्ऋतये नमः।
यातुधानेशमन्त्रोऽयं जलेशस्यावधाराय ॥ 82 ॥