Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.80
Previous
Next
Original
घर्मांशुवरुणानन्दान् व्यापिना सह पिण्डयेत्।
सोमाय नम इत्येवं सौम्यो मनुरुदाहृतः ॥ 85 ॥
Previous Verse
Next Verse