Śrīkoṣa
Chapter 33

Verse 33.83

प्राणं खर्वं तथानन्दं व्यापिना पिण्डयेत् क्रमात्।
ब्रह्मणे नम इत्येवं ब्रह्मणो मनुरुत्तमः ॥ 88 ॥