Śrīkoṣa
Chapter 33

Verse 33.85

सर्गेण पिण्डयेत् संज्ञां नमः कुलिशमन्त्रराट्।
ऊर्जं विहाय तत्स्थाने मायया परिभूषितम् ॥ 90 ॥