Śrīkoṣa
Chapter 33

Verse 33.86

तदेव पिण्डं संज्ञा च नमः शक्तिमनुस्त्वयम्।
अखण्डविक्रमं कालं लोकेशं परमेश्वरम् ॥ 91 ॥