Śrīkoṣa
Chapter 33

Verse 33.87

पिण्डीकृत्य (मनुं B. C. F.)ततः संज्ञा नमो दण्डमनुस्त्वयम्।
विश्वाप्यायकरं कालं लोकेशं परमेश्वरम् ॥ 92 ॥