Śrīkoṣa
Chapter 33

Verse 33.96

सोमं वरुणमीकारं व्यापिना पिण्डयेत् क्रमात्।
सुरभ्यै नम इत्येवं तारपूर्वो मनुस्त्वयम् ॥ 103 ॥