Śrīkoṣa
Chapter 33

Verse 33.99

इहाभिमतशब्दं च सिद्धिदे इति च त्रयम्।
ततो मन्त्रशरीरे च तारस्तारा नमो नमः ॥ 106 ॥