Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.102
Previous
Next
Original
107,108. ओं ह्नीं हं हं हं ह्नीं ह्नीं ह्नीं इदमिदमिदमर्घ्यं गृहाण स्वाहा इत्यादि।
ओंकारमुद्धरेत् पूर्वं विष्णुं व्योमान्वितं ततः।
तारिकामुद्धरेत् पश्चाद्भूयो विष्णुं तथाविधम् ॥ 109 ॥
Previous Verse
Next Verse