Śrīkoṣa
Chapter 33

Verse 33.103

ततो व्योमान्वितं प्राणं सोमनामसमन्वितम्।
परे च परमेशे च प्रसीद प्रणवं ततः ॥ 110 ॥