Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.104
Previous
Next
Original
109,110. ओं ईं ह्रीं ईं हंसपरे परमेशे प्रसीद ओं ह्नीं नमः। इति प्रसादनमन्त्रः।
तारिका च नमश्चान्ते प्रसादनमनुस्त्वयम्।
प्रणवस्तारिका चैव ततो भगवतीति च ॥ 111 ॥
Previous Verse
Next Verse