Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.106
Previous
Next
Original
111,112. ओं ह्रीं भगवति मन्त्रमूर्ते स्वपदं समासादय समासादय क्षमस्व क्षमस्व ओं ह्री नमो नमः। इति विसर्जनमन्त्रः।
वैसर्जनमनुः सोऽयमित्येते मन्त्रनायकाः।
कथिताः सुरशार्दूल सर्वपापमलापहाः ॥ 113 ॥
Previous Verse
Next Verse