Śrīkoṣa
Chapter 33

Verse 33.111

प्रब्रूयाद्यो ह्यधर्मेण यो वाधर्मेण पृच्छति।
तावुभौ नरकं घोरमृच्छतः कालमक्षयम् ॥ 119 ॥