Śrīkoṣa
Chapter 34

Verse 34.2

मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे।
आत्मनो न्यासकाले च पूजान्ते मण्डलाविधौ(मण्डलावधौ A. B.) ॥ 2 ॥