Śrīkoṣa
Chapter 34

Verse 34.9

परसूक्ष्मपदस्थे तु मम प्रीतिप्रदायिके।
मम स्थूलपदस्थाया योनिमुद्रां निशामया ॥ 10 ॥