Śrīkoṣa
Chapter 34

Verse 34.10

संमुखौ तु करौ कृत्वा (संश्लिष्टौ C.)सुश्लिष्टौ सुप्रसारितौ।
मध्यतो मूलतः पृष्ठे विपर्यस्ते ह्यनामिके ॥ 11 ॥