Śrīkoṣa
Chapter 4

Verse 4.24

ज्ञानान्नान्यत्तथैश्वर्यं तस्मान्नान्या च शक्तिका।
मयैताः कल्पिताः शक्र (ध्येयाः A. B. C. D.)ध्यानविश्रामभूमयः ॥ 24 ॥