Śrīkoṣa
Chapter 34

Verse 34.11

तर्जनीमूलयोर्न्यस्य ताभ्यामग्रे निगूहयेत्।
मध्ययोः शेषयोरग्रे कनिष्ठायुगलं पुरः ॥ 12 ॥