Śrīkoṣa
Chapter 34

Verse 34.25

अस्रमुद्रेति विख्याता त्रासनी देवविद्विषाम्।
अङ्गानामियमुद्दिष्टा षण्मुद्री सर्वसाधनी ॥ 28 ॥