Śrīkoṣa
Chapter 34

Verse 34.26

उपाङ्गत्रियुगस्याथ मुद्रा एता निशामय।
अङ्‌गुलीः श्लेषयेत् सर्वाश्चतस्रो दक्षिणस्थिताः ॥ 29 ॥