Śrīkoṣa
Chapter 34

Verse 34.32

अङ्गुष्ठौ पार्श्वतो लग्नावङ्गुल्यो विरलाः स्थिताः(कृताः B.)।
एषा पाङ्केरुही मुद्रा पुष्टिसौभाग्यवर्धिनी(वर्धनी B.) ॥ 36 ॥