Śrīkoṣa
Chapter 34

Verse 34.33

उत्ताने दक्षिणे पाणावग्रेऽङ्गुष्ठकनिष्ठयोः।
मेलयेत् सेतुवच्छिषष्टं सुसंश्लिष्टं लतात्रयम् ॥ 37 ॥