Śrīkoṣa
Chapter 34

Verse 34.34

आकुञ्चितफणाकारा मुद्रा पाशा भवेदियम्।
मुष्टिं पृष्ठस्थिताङ्गुष्ठं पाण्योर्मुष्टिद्वयं पुरा ॥ 38 ॥