Śrīkoṣa
Chapter 34

Verse 34.35

कुर्यादधोमुखं वामं तत्पृष्ठे दक्षिणं तथा।
अथाधारादिशक्तेः स्यान्मुद्रोक्ता कूर्मवह्निजा ॥ 39 ॥