Śrīkoṣa
Chapter 34

Verse 34.36

ऋजूमधोमुखीं कुर्यान्मध्यमामङ्गुलीं तथा।
ततः कनिष्ठिकाङ्गुष्ठौ वलवत्तु प्रसारयेत् ॥ 41 ॥