Śrīkoṣa
Chapter 34

Verse 34.39

भावनीयमिदं शश्वदित्थमासनकर्मणि।
करद्वयेन बध्नीयाल्लग्नमुष्टिद्वयं पुरः ॥ 44 ॥