Śrīkoṣa
Chapter 34

Verse 34.41

एषा सा पार्थिवी मुद्रा सर्वभूतविधारिणी।
मणिबन्धौ तु संलग्नौ नखाग्राणि करद्वये ॥ 46 ॥